Declension table of ayantrita

Deva

NeuterSingularDualPlural
Nominativeayantritam ayantrite ayantritāni
Vocativeayantrita ayantrite ayantritāni
Accusativeayantritam ayantrite ayantritāni
Instrumentalayantritena ayantritābhyām ayantritaiḥ
Dativeayantritāya ayantritābhyām ayantritebhyaḥ
Ablativeayantritāt ayantritābhyām ayantritebhyaḥ
Genitiveayantritasya ayantritayoḥ ayantritānām
Locativeayantrite ayantritayoḥ ayantriteṣu

Compound ayantrita -

Adverb -ayantritam -ayantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria