Declension table of ?ayanabhāga

Deva

MasculineSingularDualPlural
Nominativeayanabhāgaḥ ayanabhāgau ayanabhāgāḥ
Vocativeayanabhāga ayanabhāgau ayanabhāgāḥ
Accusativeayanabhāgam ayanabhāgau ayanabhāgān
Instrumentalayanabhāgena ayanabhāgābhyām ayanabhāgaiḥ ayanabhāgebhiḥ
Dativeayanabhāgāya ayanabhāgābhyām ayanabhāgebhyaḥ
Ablativeayanabhāgāt ayanabhāgābhyām ayanabhāgebhyaḥ
Genitiveayanabhāgasya ayanabhāgayoḥ ayanabhāgānām
Locativeayanabhāge ayanabhāgayoḥ ayanabhāgeṣu

Compound ayanabhāga -

Adverb -ayanabhāgam -ayanabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria