Declension table of ?ayakṣmatāti

Deva

FeminineSingularDualPlural
Nominativeayakṣmatātiḥ ayakṣmatātī ayakṣmatātayaḥ
Vocativeayakṣmatāte ayakṣmatātī ayakṣmatātayaḥ
Accusativeayakṣmatātim ayakṣmatātī ayakṣmatātīḥ
Instrumentalayakṣmatātyā ayakṣmatātibhyām ayakṣmatātibhiḥ
Dativeayakṣmatātyai ayakṣmatātaye ayakṣmatātibhyām ayakṣmatātibhyaḥ
Ablativeayakṣmatātyāḥ ayakṣmatāteḥ ayakṣmatātibhyām ayakṣmatātibhyaḥ
Genitiveayakṣmatātyāḥ ayakṣmatāteḥ ayakṣmatātyoḥ ayakṣmatātīnām
Locativeayakṣmatātyām ayakṣmatātau ayakṣmatātyoḥ ayakṣmatātiṣu

Compound ayakṣmatāti -

Adverb -ayakṣmatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria