Declension table of ?ayakṣmaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativeayakṣmaṅkaraṇī ayakṣmaṅkaraṇyau ayakṣmaṅkaraṇyaḥ
Vocativeayakṣmaṅkaraṇi ayakṣmaṅkaraṇyau ayakṣmaṅkaraṇyaḥ
Accusativeayakṣmaṅkaraṇīm ayakṣmaṅkaraṇyau ayakṣmaṅkaraṇīḥ
Instrumentalayakṣmaṅkaraṇyā ayakṣmaṅkaraṇībhyām ayakṣmaṅkaraṇībhiḥ
Dativeayakṣmaṅkaraṇyai ayakṣmaṅkaraṇībhyām ayakṣmaṅkaraṇībhyaḥ
Ablativeayakṣmaṅkaraṇyāḥ ayakṣmaṅkaraṇībhyām ayakṣmaṅkaraṇībhyaḥ
Genitiveayakṣmaṅkaraṇyāḥ ayakṣmaṅkaraṇyoḥ ayakṣmaṅkaraṇīnām
Locativeayakṣmaṅkaraṇyām ayakṣmaṅkaraṇyoḥ ayakṣmaṅkaraṇīṣu

Compound ayakṣmaṅkaraṇi - ayakṣmaṅkaraṇī -

Adverb -ayakṣmaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria