Declension table of ?ayajñīya

Deva

NeuterSingularDualPlural
Nominativeayajñīyam ayajñīye ayajñīyāni
Vocativeayajñīya ayajñīye ayajñīyāni
Accusativeayajñīyam ayajñīye ayajñīyāni
Instrumentalayajñīyena ayajñīyābhyām ayajñīyaiḥ
Dativeayajñīyāya ayajñīyābhyām ayajñīyebhyaḥ
Ablativeayajñīyāt ayajñīyābhyām ayajñīyebhyaḥ
Genitiveayajñīyasya ayajñīyayoḥ ayajñīyānām
Locativeayajñīye ayajñīyayoḥ ayajñīyeṣu

Compound ayajñīya -

Adverb -ayajñīyam -ayajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria