Declension table of ?ayajñīya

Deva

MasculineSingularDualPlural
Nominativeayajñīyaḥ ayajñīyau ayajñīyāḥ
Vocativeayajñīya ayajñīyau ayajñīyāḥ
Accusativeayajñīyam ayajñīyau ayajñīyān
Instrumentalayajñīyena ayajñīyābhyām ayajñīyaiḥ ayajñīyebhiḥ
Dativeayajñīyāya ayajñīyābhyām ayajñīyebhyaḥ
Ablativeayajñīyāt ayajñīyābhyām ayajñīyebhyaḥ
Genitiveayajñīyasya ayajñīyayoḥ ayajñīyānām
Locativeayajñīye ayajñīyayoḥ ayajñīyeṣu

Compound ayajñīya -

Adverb -ayajñīyam -ayajñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria