Declension table of ?ayajñadatta

Deva

MasculineSingularDualPlural
Nominativeayajñadattaḥ ayajñadattau ayajñadattāḥ
Vocativeayajñadatta ayajñadattau ayajñadattāḥ
Accusativeayajñadattam ayajñadattau ayajñadattān
Instrumentalayajñadattena ayajñadattābhyām ayajñadattaiḥ ayajñadattebhiḥ
Dativeayajñadattāya ayajñadattābhyām ayajñadattebhyaḥ
Ablativeayajñadattāt ayajñadattābhyām ayajñadattebhyaḥ
Genitiveayajñadattasya ayajñadattayoḥ ayajñadattānām
Locativeayajñadatte ayajñadattayoḥ ayajñadatteṣu

Compound ayajñadatta -

Adverb -ayajñadattam -ayajñadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria