Declension table of ?ayajvan

Deva

NeuterSingularDualPlural
Nominativeayajva ayajvnī ayajvanī ayajvāni
Vocativeayajvan ayajva ayajvnī ayajvanī ayajvāni
Accusativeayajva ayajvnī ayajvanī ayajvāni
Instrumentalayajvanā ayajvabhyām ayajvabhiḥ
Dativeayajvane ayajvabhyām ayajvabhyaḥ
Ablativeayajvanaḥ ayajvabhyām ayajvabhyaḥ
Genitiveayajvanaḥ ayajvanoḥ ayajvanām
Locativeayajvani ayajvanoḥ ayajvasu

Compound ayajva -

Adverb -ayajva -ayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria