Declension table of ?ayajuṣkṛta

Deva

NeuterSingularDualPlural
Nominativeayajuṣkṛtam ayajuṣkṛte ayajuṣkṛtāni
Vocativeayajuṣkṛta ayajuṣkṛte ayajuṣkṛtāni
Accusativeayajuṣkṛtam ayajuṣkṛte ayajuṣkṛtāni
Instrumentalayajuṣkṛtena ayajuṣkṛtābhyām ayajuṣkṛtaiḥ
Dativeayajuṣkṛtāya ayajuṣkṛtābhyām ayajuṣkṛtebhyaḥ
Ablativeayajuṣkṛtāt ayajuṣkṛtābhyām ayajuṣkṛtebhyaḥ
Genitiveayajuṣkṛtasya ayajuṣkṛtayoḥ ayajuṣkṛtānām
Locativeayajuṣkṛte ayajuṣkṛtayoḥ ayajuṣkṛteṣu

Compound ayajuṣkṛta -

Adverb -ayajuṣkṛtam -ayajuṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria