Declension table of ?ayāthāpurya

Deva

NeuterSingularDualPlural
Nominativeayāthāpuryam ayāthāpurye ayāthāpuryāṇi
Vocativeayāthāpurya ayāthāpurye ayāthāpuryāṇi
Accusativeayāthāpuryam ayāthāpurye ayāthāpuryāṇi
Instrumentalayāthāpuryeṇa ayāthāpuryābhyām ayāthāpuryaiḥ
Dativeayāthāpuryāya ayāthāpuryābhyām ayāthāpuryebhyaḥ
Ablativeayāthāpuryāt ayāthāpuryābhyām ayāthāpuryebhyaḥ
Genitiveayāthāpuryasya ayāthāpuryayoḥ ayāthāpuryāṇām
Locativeayāthāpurye ayāthāpuryayoḥ ayāthāpuryeṣu

Compound ayāthāpurya -

Adverb -ayāthāpuryam -ayāthāpuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria