Declension table of ?ayātayāman

Deva

MasculineSingularDualPlural
Nominativeayātayāmā ayātayāmānau ayātayāmānaḥ
Vocativeayātayāman ayātayāmānau ayātayāmānaḥ
Accusativeayātayāmānam ayātayāmānau ayātayāmnaḥ
Instrumentalayātayāmnā ayātayāmabhyām ayātayāmabhiḥ
Dativeayātayāmne ayātayāmabhyām ayātayāmabhyaḥ
Ablativeayātayāmnaḥ ayātayāmabhyām ayātayāmabhyaḥ
Genitiveayātayāmnaḥ ayātayāmnoḥ ayātayāmnām
Locativeayātayāmni ayātayāmani ayātayāmnoḥ ayātayāmasu

Compound ayātayāma -

Adverb -ayātayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria