Declension table of ?ayātayāma

Deva

NeuterSingularDualPlural
Nominativeayātayāmam ayātayāme ayātayāmāni
Vocativeayātayāma ayātayāme ayātayāmāni
Accusativeayātayāmam ayātayāme ayātayāmāni
Instrumentalayātayāmena ayātayāmābhyām ayātayāmaiḥ
Dativeayātayāmāya ayātayāmābhyām ayātayāmebhyaḥ
Ablativeayātayāmāt ayātayāmābhyām ayātayāmebhyaḥ
Genitiveayātayāmasya ayātayāmayoḥ ayātayāmānām
Locativeayātayāme ayātayāmayoḥ ayātayāmeṣu

Compound ayātayāma -

Adverb -ayātayāmam -ayātayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria