Declension table of ?ayātayāma

Deva

MasculineSingularDualPlural
Nominativeayātayāmaḥ ayātayāmau ayātayāmāḥ
Vocativeayātayāma ayātayāmau ayātayāmāḥ
Accusativeayātayāmam ayātayāmau ayātayāmān
Instrumentalayātayāmena ayātayāmābhyām ayātayāmaiḥ ayātayāmebhiḥ
Dativeayātayāmāya ayātayāmābhyām ayātayāmebhyaḥ
Ablativeayātayāmāt ayātayāmābhyām ayātayāmebhyaḥ
Genitiveayātayāmasya ayātayāmayoḥ ayātayāmānām
Locativeayātayāme ayātayāmayoḥ ayātayāmeṣu

Compound ayātayāma -

Adverb -ayātayāmam -ayātayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria