Declension table of ?ayāta

Deva

NeuterSingularDualPlural
Nominativeayātam ayāte ayātāni
Vocativeayāta ayāte ayātāni
Accusativeayātam ayāte ayātāni
Instrumentalayātena ayātābhyām ayātaiḥ
Dativeayātāya ayātābhyām ayātebhyaḥ
Ablativeayātāt ayātābhyām ayātebhyaḥ
Genitiveayātasya ayātayoḥ ayātānām
Locativeayāte ayātayoḥ ayāteṣu

Compound ayāta -

Adverb -ayātam -ayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria