Declension table of ?ayāta

Deva

MasculineSingularDualPlural
Nominativeayātaḥ ayātau ayātāḥ
Vocativeayāta ayātau ayātāḥ
Accusativeayātam ayātau ayātān
Instrumentalayātena ayātābhyām ayātaiḥ ayātebhiḥ
Dativeayātāya ayātābhyām ayātebhyaḥ
Ablativeayātāt ayātābhyām ayātebhyaḥ
Genitiveayātasya ayātayoḥ ayātānām
Locativeayāte ayātayoḥ ayāteṣu

Compound ayāta -

Adverb -ayātam -ayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria