Declension table of ?ayānvitā

Deva

FeminineSingularDualPlural
Nominativeayānvitā ayānvite ayānvitāḥ
Vocativeayānvite ayānvite ayānvitāḥ
Accusativeayānvitām ayānvite ayānvitāḥ
Instrumentalayānvitayā ayānvitābhyām ayānvitābhiḥ
Dativeayānvitāyai ayānvitābhyām ayānvitābhyaḥ
Ablativeayānvitāyāḥ ayānvitābhyām ayānvitābhyaḥ
Genitiveayānvitāyāḥ ayānvitayoḥ ayānvitānām
Locativeayānvitāyām ayānvitayoḥ ayānvitāsu

Adverb -ayānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria