Declension table of ?ayānvita

Deva

NeuterSingularDualPlural
Nominativeayānvitam ayānvite ayānvitāni
Vocativeayānvita ayānvite ayānvitāni
Accusativeayānvitam ayānvite ayānvitāni
Instrumentalayānvitena ayānvitābhyām ayānvitaiḥ
Dativeayānvitāya ayānvitābhyām ayānvitebhyaḥ
Ablativeayānvitāt ayānvitābhyām ayānvitebhyaḥ
Genitiveayānvitasya ayānvitayoḥ ayānvitānām
Locativeayānvite ayānvitayoḥ ayānviteṣu

Compound ayānvita -

Adverb -ayānvitam -ayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria