Declension table of ?ayānvita

Deva

MasculineSingularDualPlural
Nominativeayānvitaḥ ayānvitau ayānvitāḥ
Vocativeayānvita ayānvitau ayānvitāḥ
Accusativeayānvitam ayānvitau ayānvitān
Instrumentalayānvitena ayānvitābhyām ayānvitaiḥ ayānvitebhiḥ
Dativeayānvitāya ayānvitābhyām ayānvitebhyaḥ
Ablativeayānvitāt ayānvitābhyām ayānvitebhyaḥ
Genitiveayānvitasya ayānvitayoḥ ayānvitānām
Locativeayānvite ayānvitayoḥ ayānviteṣu

Compound ayānvita -

Adverb -ayānvitam -ayānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria