Declension table of ?ayājyayājana

Deva

NeuterSingularDualPlural
Nominativeayājyayājanam ayājyayājane ayājyayājanāni
Vocativeayājyayājana ayājyayājane ayājyayājanāni
Accusativeayājyayājanam ayājyayājane ayājyayājanāni
Instrumentalayājyayājanena ayājyayājanābhyām ayājyayājanaiḥ
Dativeayājyayājanāya ayājyayājanābhyām ayājyayājanebhyaḥ
Ablativeayājyayājanāt ayājyayājanābhyām ayājyayājanebhyaḥ
Genitiveayājyayājanasya ayājyayājanayoḥ ayājyayājanānām
Locativeayājyayājane ayājyayājanayoḥ ayājyayājaneṣu

Compound ayājyayājana -

Adverb -ayājyayājanam -ayājyayājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria