Declension table of ?ayājyatva

Deva

NeuterSingularDualPlural
Nominativeayājyatvam ayājyatve ayājyatvāni
Vocativeayājyatva ayājyatve ayājyatvāni
Accusativeayājyatvam ayājyatve ayājyatvāni
Instrumentalayājyatvena ayājyatvābhyām ayājyatvaiḥ
Dativeayājyatvāya ayājyatvābhyām ayājyatvebhyaḥ
Ablativeayājyatvāt ayājyatvābhyām ayājyatvebhyaḥ
Genitiveayājyatvasya ayājyatvayoḥ ayājyatvānām
Locativeayājyatve ayājyatvayoḥ ayājyatveṣu

Compound ayājyatva -

Adverb -ayājyatvam -ayājyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria