Declension table of ?ayājyasaṃyājya

Deva

NeuterSingularDualPlural
Nominativeayājyasaṃyājyam ayājyasaṃyājye ayājyasaṃyājyāni
Vocativeayājyasaṃyājya ayājyasaṃyājye ayājyasaṃyājyāni
Accusativeayājyasaṃyājyam ayājyasaṃyājye ayājyasaṃyājyāni
Instrumentalayājyasaṃyājyena ayājyasaṃyājyābhyām ayājyasaṃyājyaiḥ
Dativeayājyasaṃyājyāya ayājyasaṃyājyābhyām ayājyasaṃyājyebhyaḥ
Ablativeayājyasaṃyājyāt ayājyasaṃyājyābhyām ayājyasaṃyājyebhyaḥ
Genitiveayājyasaṃyājyasya ayājyasaṃyājyayoḥ ayājyasaṃyājyānām
Locativeayājyasaṃyājye ayājyasaṃyājyayoḥ ayājyasaṃyājyeṣu

Compound ayājyasaṃyājya -

Adverb -ayājyasaṃyājyam -ayājyasaṃyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria