Declension table of ?ayācita

Deva

NeuterSingularDualPlural
Nominativeayācitam ayācite ayācitāni
Vocativeayācita ayācite ayācitāni
Accusativeayācitam ayācite ayācitāni
Instrumentalayācitena ayācitābhyām ayācitaiḥ
Dativeayācitāya ayācitābhyām ayācitebhyaḥ
Ablativeayācitāt ayācitābhyām ayācitebhyaḥ
Genitiveayācitasya ayācitayoḥ ayācitānām
Locativeayācite ayācitayoḥ ayāciteṣu

Compound ayācita -

Adverb -ayācitam -ayācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria