Declension table of ?ayācita

Deva

MasculineSingularDualPlural
Nominativeayācitaḥ ayācitau ayācitāḥ
Vocativeayācita ayācitau ayācitāḥ
Accusativeayācitam ayācitau ayācitān
Instrumentalayācitena ayācitābhyām ayācitaiḥ ayācitebhiḥ
Dativeayācitāya ayācitābhyām ayācitebhyaḥ
Ablativeayācitāt ayācitābhyām ayācitebhyaḥ
Genitiveayācitasya ayācitayoḥ ayācitānām
Locativeayācite ayācitayoḥ ayāciteṣu

Compound ayācita -

Adverb -ayācitam -ayācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria