Declension table of ?ayaḥśīrṣan

Deva

NeuterSingularDualPlural
Nominativeayaḥśīrṣa ayaḥśīrṣṇī ayaḥśīrṣaṇī ayaḥśīrṣāṇi
Vocativeayaḥśīrṣan ayaḥśīrṣa ayaḥśīrṣṇī ayaḥśīrṣaṇī ayaḥśīrṣāṇi
Accusativeayaḥśīrṣa ayaḥśīrṣṇī ayaḥśīrṣaṇī ayaḥśīrṣāṇi
Instrumentalayaḥśīrṣṇā ayaḥśīrṣabhyām ayaḥśīrṣabhiḥ
Dativeayaḥśīrṣṇe ayaḥśīrṣabhyām ayaḥśīrṣabhyaḥ
Ablativeayaḥśīrṣṇaḥ ayaḥśīrṣabhyām ayaḥśīrṣabhyaḥ
Genitiveayaḥśīrṣṇaḥ ayaḥśīrṣṇoḥ ayaḥśīrṣṇām
Locativeayaḥśīrṣṇi ayaḥśīrṣaṇi ayaḥśīrṣṇoḥ ayaḥśīrṣasu

Compound ayaḥśīrṣa -

Adverb -ayaḥśīrṣa -ayaḥśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria