Declension table of ?ayaḥśṛṅga

Deva

NeuterSingularDualPlural
Nominativeayaḥśṛṅgam ayaḥśṛṅge ayaḥśṛṅgāṇi
Vocativeayaḥśṛṅga ayaḥśṛṅge ayaḥśṛṅgāṇi
Accusativeayaḥśṛṅgam ayaḥśṛṅge ayaḥśṛṅgāṇi
Instrumentalayaḥśṛṅgeṇa ayaḥśṛṅgābhyām ayaḥśṛṅgaiḥ
Dativeayaḥśṛṅgāya ayaḥśṛṅgābhyām ayaḥśṛṅgebhyaḥ
Ablativeayaḥśṛṅgāt ayaḥśṛṅgābhyām ayaḥśṛṅgebhyaḥ
Genitiveayaḥśṛṅgasya ayaḥśṛṅgayoḥ ayaḥśṛṅgāṇām
Locativeayaḥśṛṅge ayaḥśṛṅgayoḥ ayaḥśṛṅgeṣu

Compound ayaḥśṛṅga -

Adverb -ayaḥśṛṅgam -ayaḥśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria