Declension table of ?ayaḥsthūṇī

Deva

FeminineSingularDualPlural
Nominativeayaḥsthūṇī ayaḥsthūṇyau ayaḥsthūṇyaḥ
Vocativeayaḥsthūṇi ayaḥsthūṇyau ayaḥsthūṇyaḥ
Accusativeayaḥsthūṇīm ayaḥsthūṇyau ayaḥsthūṇīḥ
Instrumentalayaḥsthūṇyā ayaḥsthūṇībhyām ayaḥsthūṇībhiḥ
Dativeayaḥsthūṇyai ayaḥsthūṇībhyām ayaḥsthūṇībhyaḥ
Ablativeayaḥsthūṇyāḥ ayaḥsthūṇībhyām ayaḥsthūṇībhyaḥ
Genitiveayaḥsthūṇyāḥ ayaḥsthūṇyoḥ ayaḥsthūṇīnām
Locativeayaḥsthūṇyām ayaḥsthūṇyoḥ ayaḥsthūṇīṣu

Compound ayaḥsthūṇi - ayaḥsthūṇī -

Adverb -ayaḥsthūṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria