Declension table of ?ayaḥpiṇḍa

Deva

MasculineSingularDualPlural
Nominativeayaḥpiṇḍaḥ ayaḥpiṇḍau ayaḥpiṇḍāḥ
Vocativeayaḥpiṇḍa ayaḥpiṇḍau ayaḥpiṇḍāḥ
Accusativeayaḥpiṇḍam ayaḥpiṇḍau ayaḥpiṇḍān
Instrumentalayaḥpiṇḍena ayaḥpiṇḍābhyām ayaḥpiṇḍaiḥ ayaḥpiṇḍebhiḥ
Dativeayaḥpiṇḍāya ayaḥpiṇḍābhyām ayaḥpiṇḍebhyaḥ
Ablativeayaḥpiṇḍāt ayaḥpiṇḍābhyām ayaḥpiṇḍebhyaḥ
Genitiveayaḥpiṇḍasya ayaḥpiṇḍayoḥ ayaḥpiṇḍānām
Locativeayaḥpiṇḍe ayaḥpiṇḍayoḥ ayaḥpiṇḍeṣu

Compound ayaḥpiṇḍa -

Adverb -ayaḥpiṇḍam -ayaḥpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria