Declension table of ?avyūḍha

Deva

MasculineSingularDualPlural
Nominativeavyūḍhaḥ avyūḍhau avyūḍhāḥ
Vocativeavyūḍha avyūḍhau avyūḍhāḥ
Accusativeavyūḍham avyūḍhau avyūḍhān
Instrumentalavyūḍhena avyūḍhābhyām avyūḍhaiḥ avyūḍhebhiḥ
Dativeavyūḍhāya avyūḍhābhyām avyūḍhebhyaḥ
Ablativeavyūḍhāt avyūḍhābhyām avyūḍhebhyaḥ
Genitiveavyūḍhasya avyūḍhayoḥ avyūḍhānām
Locativeavyūḍhe avyūḍhayoḥ avyūḍheṣu

Compound avyūḍha -

Adverb -avyūḍham -avyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria