Declension table of ?avyucchinna

Deva

MasculineSingularDualPlural
Nominativeavyucchinnaḥ avyucchinnau avyucchinnāḥ
Vocativeavyucchinna avyucchinnau avyucchinnāḥ
Accusativeavyucchinnam avyucchinnau avyucchinnān
Instrumentalavyucchinnena avyucchinnābhyām avyucchinnaiḥ avyucchinnebhiḥ
Dativeavyucchinnāya avyucchinnābhyām avyucchinnebhyaḥ
Ablativeavyucchinnāt avyucchinnābhyām avyucchinnebhyaḥ
Genitiveavyucchinnasya avyucchinnayoḥ avyucchinnānām
Locativeavyucchinne avyucchinnayoḥ avyucchinneṣu

Compound avyucchinna -

Adverb -avyucchinnam -avyucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria