Declension table of ?avyuṣṭā

Deva

FeminineSingularDualPlural
Nominativeavyuṣṭā avyuṣṭe avyuṣṭāḥ
Vocativeavyuṣṭe avyuṣṭe avyuṣṭāḥ
Accusativeavyuṣṭām avyuṣṭe avyuṣṭāḥ
Instrumentalavyuṣṭayā avyuṣṭābhyām avyuṣṭābhiḥ
Dativeavyuṣṭāyai avyuṣṭābhyām avyuṣṭābhyaḥ
Ablativeavyuṣṭāyāḥ avyuṣṭābhyām avyuṣṭābhyaḥ
Genitiveavyuṣṭāyāḥ avyuṣṭayoḥ avyuṣṭānām
Locativeavyuṣṭāyām avyuṣṭayoḥ avyuṣṭāsu

Adverb -avyuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria