Declension table of ?avyuṣṭa

Deva

NeuterSingularDualPlural
Nominativeavyuṣṭam avyuṣṭe avyuṣṭāni
Vocativeavyuṣṭa avyuṣṭe avyuṣṭāni
Accusativeavyuṣṭam avyuṣṭe avyuṣṭāni
Instrumentalavyuṣṭena avyuṣṭābhyām avyuṣṭaiḥ
Dativeavyuṣṭāya avyuṣṭābhyām avyuṣṭebhyaḥ
Ablativeavyuṣṭāt avyuṣṭābhyām avyuṣṭebhyaḥ
Genitiveavyuṣṭasya avyuṣṭayoḥ avyuṣṭānām
Locativeavyuṣṭe avyuṣṭayoḥ avyuṣṭeṣu

Compound avyuṣṭa -

Adverb -avyuṣṭam -avyuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria