Declension table of ?avyeṣyatā

Deva

FeminineSingularDualPlural
Nominativeavyeṣyatā avyeṣyate avyeṣyatāḥ
Vocativeavyeṣyate avyeṣyate avyeṣyatāḥ
Accusativeavyeṣyatām avyeṣyate avyeṣyatāḥ
Instrumentalavyeṣyatayā avyeṣyatābhyām avyeṣyatābhiḥ
Dativeavyeṣyatāyai avyeṣyatābhyām avyeṣyatābhyaḥ
Ablativeavyeṣyatāyāḥ avyeṣyatābhyām avyeṣyatābhyaḥ
Genitiveavyeṣyatāyāḥ avyeṣyatayoḥ avyeṣyatānām
Locativeavyeṣyatāyām avyeṣyatayoḥ avyeṣyatāsu

Adverb -avyeṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria