Declension table of ?avyeṣyat

Deva

NeuterSingularDualPlural
Nominativeavyeṣyat avyeṣyantī avyeṣyatī avyeṣyanti
Vocativeavyeṣyat avyeṣyantī avyeṣyatī avyeṣyanti
Accusativeavyeṣyat avyeṣyantī avyeṣyatī avyeṣyanti
Instrumentalavyeṣyatā avyeṣyadbhyām avyeṣyadbhiḥ
Dativeavyeṣyate avyeṣyadbhyām avyeṣyadbhyaḥ
Ablativeavyeṣyataḥ avyeṣyadbhyām avyeṣyadbhyaḥ
Genitiveavyeṣyataḥ avyeṣyatoḥ avyeṣyatām
Locativeavyeṣyati avyeṣyatoḥ avyeṣyatsu

Adverb -avyeṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria