Declension table of ?avyayavatā

Deva

FeminineSingularDualPlural
Nominativeavyayavatā avyayavate avyayavatāḥ
Vocativeavyayavate avyayavate avyayavatāḥ
Accusativeavyayavatām avyayavate avyayavatāḥ
Instrumentalavyayavatayā avyayavatābhyām avyayavatābhiḥ
Dativeavyayavatāyai avyayavatābhyām avyayavatābhyaḥ
Ablativeavyayavatāyāḥ avyayavatābhyām avyayavatābhyaḥ
Genitiveavyayavatāyāḥ avyayavatayoḥ avyayavatānām
Locativeavyayavatāyām avyayavatayoḥ avyayavatāsu

Adverb -avyayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria