Declension table of ?avyayatva

Deva

NeuterSingularDualPlural
Nominativeavyayatvam avyayatve avyayatvāni
Vocativeavyayatva avyayatve avyayatvāni
Accusativeavyayatvam avyayatve avyayatvāni
Instrumentalavyayatvena avyayatvābhyām avyayatvaiḥ
Dativeavyayatvāya avyayatvābhyām avyayatvebhyaḥ
Ablativeavyayatvāt avyayatvābhyām avyayatvebhyaḥ
Genitiveavyayatvasya avyayatvayoḥ avyayatvānām
Locativeavyayatve avyayatvayoḥ avyayatveṣu

Compound avyayatva -

Adverb -avyayatvam -avyayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria