Declension table of ?avyayātmanā

Deva

FeminineSingularDualPlural
Nominativeavyayātmanā avyayātmane avyayātmanāḥ
Vocativeavyayātmane avyayātmane avyayātmanāḥ
Accusativeavyayātmanām avyayātmane avyayātmanāḥ
Instrumentalavyayātmanayā avyayātmanābhyām avyayātmanābhiḥ
Dativeavyayātmanāyai avyayātmanābhyām avyayātmanābhyaḥ
Ablativeavyayātmanāyāḥ avyayātmanābhyām avyayātmanābhyaḥ
Genitiveavyayātmanāyāḥ avyayātmanayoḥ avyayātmanānām
Locativeavyayātmanāyām avyayātmanayoḥ avyayātmanāsu

Adverb -avyayātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria