Declension table of ?avyayātman

Deva

NeuterSingularDualPlural
Nominativeavyayātma avyayātmanī avyayātmāni
Vocativeavyayātman avyayātma avyayātmanī avyayātmāni
Accusativeavyayātma avyayātmanī avyayātmāni
Instrumentalavyayātmanā avyayātmabhyām avyayātmabhiḥ
Dativeavyayātmane avyayātmabhyām avyayātmabhyaḥ
Ablativeavyayātmanaḥ avyayātmabhyām avyayātmabhyaḥ
Genitiveavyayātmanaḥ avyayātmanoḥ avyayātmanām
Locativeavyayātmani avyayātmanoḥ avyayātmasu

Compound avyayātma -

Adverb -avyayātma -avyayātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria