Declension table of ?avyaveta

Deva

NeuterSingularDualPlural
Nominativeavyavetam avyavete avyavetāni
Vocativeavyaveta avyavete avyavetāni
Accusativeavyavetam avyavete avyavetāni
Instrumentalavyavetena avyavetābhyām avyavetaiḥ
Dativeavyavetāya avyavetābhyām avyavetebhyaḥ
Ablativeavyavetāt avyavetābhyām avyavetebhyaḥ
Genitiveavyavetasya avyavetayoḥ avyavetānām
Locativeavyavete avyavetayoḥ avyaveteṣu

Compound avyaveta -

Adverb -avyavetam -avyavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria