Declension table of ?avyavasthita

Deva

NeuterSingularDualPlural
Nominativeavyavasthitam avyavasthite avyavasthitāni
Vocativeavyavasthita avyavasthite avyavasthitāni
Accusativeavyavasthitam avyavasthite avyavasthitāni
Instrumentalavyavasthitena avyavasthitābhyām avyavasthitaiḥ
Dativeavyavasthitāya avyavasthitābhyām avyavasthitebhyaḥ
Ablativeavyavasthitāt avyavasthitābhyām avyavasthitebhyaḥ
Genitiveavyavasthitasya avyavasthitayoḥ avyavasthitānām
Locativeavyavasthite avyavasthitayoḥ avyavasthiteṣu

Compound avyavasthita -

Adverb -avyavasthitam -avyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria