Declension table of ?avyavasthita

Deva

MasculineSingularDualPlural
Nominativeavyavasthitaḥ avyavasthitau avyavasthitāḥ
Vocativeavyavasthita avyavasthitau avyavasthitāḥ
Accusativeavyavasthitam avyavasthitau avyavasthitān
Instrumentalavyavasthitena avyavasthitābhyām avyavasthitaiḥ avyavasthitebhiḥ
Dativeavyavasthitāya avyavasthitābhyām avyavasthitebhyaḥ
Ablativeavyavasthitāt avyavasthitābhyām avyavasthitebhyaḥ
Genitiveavyavasthitasya avyavasthitayoḥ avyavasthitānām
Locativeavyavasthite avyavasthitayoḥ avyavasthiteṣu

Compound avyavasthita -

Adverb -avyavasthitam -avyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria