Declension table of avyavastha

Deva

NeuterSingularDualPlural
Nominativeavyavastham avyavasthe avyavasthāni
Vocativeavyavastha avyavasthe avyavasthāni
Accusativeavyavastham avyavasthe avyavasthāni
Instrumentalavyavasthena avyavasthābhyām avyavasthaiḥ
Dativeavyavasthāya avyavasthābhyām avyavasthebhyaḥ
Ablativeavyavasthāt avyavasthābhyām avyavasthebhyaḥ
Genitiveavyavasthasya avyavasthayoḥ avyavasthānām
Locativeavyavasthe avyavasthayoḥ avyavastheṣu

Compound avyavastha -

Adverb -avyavastham -avyavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria