Declension table of ?avyavastā

Deva

FeminineSingularDualPlural
Nominativeavyavastā avyavaste avyavastāḥ
Vocativeavyavaste avyavaste avyavastāḥ
Accusativeavyavastām avyavaste avyavastāḥ
Instrumentalavyavastayā avyavastābhyām avyavastābhiḥ
Dativeavyavastāyai avyavastābhyām avyavastābhyaḥ
Ablativeavyavastāyāḥ avyavastābhyām avyavastābhyaḥ
Genitiveavyavastāyāḥ avyavastayoḥ avyavastānām
Locativeavyavastāyām avyavastayoḥ avyavastāsu

Adverb -avyavastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria