Declension table of ?avyavasta

Deva

MasculineSingularDualPlural
Nominativeavyavastaḥ avyavastau avyavastāḥ
Vocativeavyavasta avyavastau avyavastāḥ
Accusativeavyavastam avyavastau avyavastān
Instrumentalavyavastena avyavastābhyām avyavastaiḥ avyavastebhiḥ
Dativeavyavastāya avyavastābhyām avyavastebhyaḥ
Ablativeavyavastāt avyavastābhyām avyavastebhyaḥ
Genitiveavyavastasya avyavastayoḥ avyavastānām
Locativeavyavaste avyavastayoḥ avyavasteṣu

Compound avyavasta -

Adverb -avyavastam -avyavastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria