Declension table of ?avyavasitā

Deva

FeminineSingularDualPlural
Nominativeavyavasitā avyavasite avyavasitāḥ
Vocativeavyavasite avyavasite avyavasitāḥ
Accusativeavyavasitām avyavasite avyavasitāḥ
Instrumentalavyavasitayā avyavasitābhyām avyavasitābhiḥ
Dativeavyavasitāyai avyavasitābhyām avyavasitābhyaḥ
Ablativeavyavasitāyāḥ avyavasitābhyām avyavasitābhyaḥ
Genitiveavyavasitāyāḥ avyavasitayoḥ avyavasitānām
Locativeavyavasitāyām avyavasitayoḥ avyavasitāsu

Adverb -avyavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria