Declension table of ?avyavalambinī

Deva

FeminineSingularDualPlural
Nominativeavyavalambinī avyavalambinyau avyavalambinyaḥ
Vocativeavyavalambini avyavalambinyau avyavalambinyaḥ
Accusativeavyavalambinīm avyavalambinyau avyavalambinīḥ
Instrumentalavyavalambinyā avyavalambinībhyām avyavalambinībhiḥ
Dativeavyavalambinyai avyavalambinībhyām avyavalambinībhyaḥ
Ablativeavyavalambinyāḥ avyavalambinībhyām avyavalambinībhyaḥ
Genitiveavyavalambinyāḥ avyavalambinyoḥ avyavalambinīnām
Locativeavyavalambinyām avyavalambinyoḥ avyavalambinīṣu

Compound avyavalambini - avyavalambinī -

Adverb -avyavalambini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria