Declension table of ?avyavahitā

Deva

FeminineSingularDualPlural
Nominativeavyavahitā avyavahite avyavahitāḥ
Vocativeavyavahite avyavahite avyavahitāḥ
Accusativeavyavahitām avyavahite avyavahitāḥ
Instrumentalavyavahitayā avyavahitābhyām avyavahitābhiḥ
Dativeavyavahitāyai avyavahitābhyām avyavahitābhyaḥ
Ablativeavyavahitāyāḥ avyavahitābhyām avyavahitābhyaḥ
Genitiveavyavahitāyāḥ avyavahitayoḥ avyavahitānām
Locativeavyavahitāyām avyavahitayoḥ avyavahitāsu

Adverb -avyavahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria