Declension table of ?avyavahita

Deva

NeuterSingularDualPlural
Nominativeavyavahitam avyavahite avyavahitāni
Vocativeavyavahita avyavahite avyavahitāni
Accusativeavyavahitam avyavahite avyavahitāni
Instrumentalavyavahitena avyavahitābhyām avyavahitaiḥ
Dativeavyavahitāya avyavahitābhyām avyavahitebhyaḥ
Ablativeavyavahitāt avyavahitābhyām avyavahitebhyaḥ
Genitiveavyavahitasya avyavahitayoḥ avyavahitānām
Locativeavyavahite avyavahitayoḥ avyavahiteṣu

Compound avyavahita -

Adverb -avyavahitam -avyavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria