Declension table of ?avyavahita

Deva

MasculineSingularDualPlural
Nominativeavyavahitaḥ avyavahitau avyavahitāḥ
Vocativeavyavahita avyavahitau avyavahitāḥ
Accusativeavyavahitam avyavahitau avyavahitān
Instrumentalavyavahitena avyavahitābhyām avyavahitaiḥ avyavahitebhiḥ
Dativeavyavahitāya avyavahitābhyām avyavahitebhyaḥ
Ablativeavyavahitāt avyavahitābhyām avyavahitebhyaḥ
Genitiveavyavahitasya avyavahitayoḥ avyavahitānām
Locativeavyavahite avyavahitayoḥ avyavahiteṣu

Compound avyavahita -

Adverb -avyavahitam -avyavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria