Declension table of ?avyavahṛta

Deva

NeuterSingularDualPlural
Nominativeavyavahṛtam avyavahṛte avyavahṛtāni
Vocativeavyavahṛta avyavahṛte avyavahṛtāni
Accusativeavyavahṛtam avyavahṛte avyavahṛtāni
Instrumentalavyavahṛtena avyavahṛtābhyām avyavahṛtaiḥ
Dativeavyavahṛtāya avyavahṛtābhyām avyavahṛtebhyaḥ
Ablativeavyavahṛtāt avyavahṛtābhyām avyavahṛtebhyaḥ
Genitiveavyavahṛtasya avyavahṛtayoḥ avyavahṛtānām
Locativeavyavahṛte avyavahṛtayoḥ avyavahṛteṣu

Compound avyavahṛta -

Adverb -avyavahṛtam -avyavahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria