Declension table of ?avyavadhāna

Deva

NeuterSingularDualPlural
Nominativeavyavadhānam avyavadhāne avyavadhānāni
Vocativeavyavadhāna avyavadhāne avyavadhānāni
Accusativeavyavadhānam avyavadhāne avyavadhānāni
Instrumentalavyavadhānena avyavadhānābhyām avyavadhānaiḥ
Dativeavyavadhānāya avyavadhānābhyām avyavadhānebhyaḥ
Ablativeavyavadhānāt avyavadhānābhyām avyavadhānebhyaḥ
Genitiveavyavadhānasya avyavadhānayoḥ avyavadhānānām
Locativeavyavadhāne avyavadhānayoḥ avyavadhāneṣu

Compound avyavadhāna -

Adverb -avyavadhānam -avyavadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria